भन्दनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भन्दनीयः
भन्दनीयौ
भन्दनीयाः
सम्बोधन
भन्दनीय
भन्दनीयौ
भन्दनीयाः
द्वितीया
भन्दनीयम्
भन्दनीयौ
भन्दनीयान्
तृतीया
भन्दनीयेन
भन्दनीयाभ्याम्
भन्दनीयैः
चतुर्थी
भन्दनीयाय
भन्दनीयाभ्याम्
भन्दनीयेभ्यः
पञ्चमी
भन्दनीयात् / भन्दनीयाद्
भन्दनीयाभ्याम्
भन्दनीयेभ्यः
षष्ठी
भन्दनीयस्य
भन्दनीययोः
भन्दनीयानाम्
सप्तमी
भन्दनीये
भन्दनीययोः
भन्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
भन्दनीयः
भन्दनीयौ
भन्दनीयाः
सम्बोधन
भन्दनीय
भन्दनीयौ
भन्दनीयाः
द्वितीया
भन्दनीयम्
भन्दनीयौ
भन्दनीयान्
तृतीया
भन्दनीयेन
भन्दनीयाभ्याम्
भन्दनीयैः
चतुर्थी
भन्दनीयाय
भन्दनीयाभ्याम्
भन्दनीयेभ्यः
पञ्चमी
भन्दनीयात् / भन्दनीयाद्
भन्दनीयाभ्याम्
भन्दनीयेभ्यः
षष्ठी
भन्दनीयस्य
भन्दनीययोः
भन्दनीयानाम्
सप्तमी
भन्दनीये
भन्दनीययोः
भन्दनीयेषु


अन्याः