भद्र शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भद्रम्
भद्रे
भद्राणि
सम्बोधन
भद्र
भद्रे
भद्राणि
द्वितीया
भद्रम्
भद्रे
भद्राणि
तृतीया
भद्रेण
भद्राभ्याम्
भद्रैः
चतुर्थी
भद्राय
भद्राभ्याम्
भद्रेभ्यः
पञ्चमी
भद्रात् / भद्राद्
भद्राभ्याम्
भद्रेभ्यः
षष्ठी
भद्रस्य
भद्रयोः
भद्राणाम्
सप्तमी
भद्रे
भद्रयोः
भद्रेषु
 
एक
द्वि
बहु
प्रथमा
भद्रम्
भद्रे
भद्राणि
सम्बोधन
भद्र
भद्रे
भद्राणि
द्वितीया
भद्रम्
भद्रे
भद्राणि
तृतीया
भद्रेण
भद्राभ्याम्
भद्रैः
चतुर्थी
भद्राय
भद्राभ्याम्
भद्रेभ्यः
पञ्चमी
भद्रात् / भद्राद्
भद्राभ्याम्
भद्रेभ्यः
षष्ठी
भद्रस्य
भद्रयोः
भद्राणाम्
सप्तमी
भद्रे
भद्रयोः
भद्रेषु


अन्याः