भण्डितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भण्डितव्यः
भण्डितव्यौ
भण्डितव्याः
सम्बोधन
भण्डितव्य
भण्डितव्यौ
भण्डितव्याः
द्वितीया
भण्डितव्यम्
भण्डितव्यौ
भण्डितव्यान्
तृतीया
भण्डितव्येन
भण्डितव्याभ्याम्
भण्डितव्यैः
चतुर्थी
भण्डितव्याय
भण्डितव्याभ्याम्
भण्डितव्येभ्यः
पञ्चमी
भण्डितव्यात् / भण्डितव्याद्
भण्डितव्याभ्याम्
भण्डितव्येभ्यः
षष्ठी
भण्डितव्यस्य
भण्डितव्ययोः
भण्डितव्यानाम्
सप्तमी
भण्डितव्ये
भण्डितव्ययोः
भण्डितव्येषु
 
एक
द्वि
बहु
प्रथमा
भण्डितव्यः
भण्डितव्यौ
भण्डितव्याः
सम्बोधन
भण्डितव्य
भण्डितव्यौ
भण्डितव्याः
द्वितीया
भण्डितव्यम्
भण्डितव्यौ
भण्डितव्यान्
तृतीया
भण्डितव्येन
भण्डितव्याभ्याम्
भण्डितव्यैः
चतुर्थी
भण्डितव्याय
भण्डितव्याभ्याम्
भण्डितव्येभ्यः
पञ्चमी
भण्डितव्यात् / भण्डितव्याद्
भण्डितव्याभ्याम्
भण्डितव्येभ्यः
षष्ठी
भण्डितव्यस्य
भण्डितव्ययोः
भण्डितव्यानाम्
सप्तमी
भण्डितव्ये
भण्डितव्ययोः
भण्डितव्येषु


अन्याः