भण्डाकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भण्डाकी
भण्डाक्यौ
भण्डाक्यः
सम्बोधन
भण्डाकि
भण्डाक्यौ
भण्डाक्यः
द्वितीया
भण्डाकीम्
भण्डाक्यौ
भण्डाकीः
तृतीया
भण्डाक्या
भण्डाकीभ्याम्
भण्डाकीभिः
चतुर्थी
भण्डाक्यै
भण्डाकीभ्याम्
भण्डाकीभ्यः
पञ्चमी
भण्डाक्याः
भण्डाकीभ्याम्
भण्डाकीभ्यः
षष्ठी
भण्डाक्याः
भण्डाक्योः
भण्डाकीनाम्
सप्तमी
भण्डाक्याम्
भण्डाक्योः
भण्डाकीषु
 
एक
द्वि
बहु
प्रथमा
भण्डाकी
भण्डाक्यौ
भण्डाक्यः
सम्बोधन
भण्डाकि
भण्डाक्यौ
भण्डाक्यः
द्वितीया
भण्डाकीम्
भण्डाक्यौ
भण्डाकीः
तृतीया
भण्डाक्या
भण्डाकीभ्याम्
भण्डाकीभिः
चतुर्थी
भण्डाक्यै
भण्डाकीभ्याम्
भण्डाकीभ्यः
पञ्चमी
भण्डाक्याः
भण्डाकीभ्याम्
भण्डाकीभ्यः
षष्ठी
भण्डाक्याः
भण्डाक्योः
भण्डाकीनाम्
सप्तमी
भण्डाक्याम्
भण्डाक्योः
भण्डाकीषु