भण्डमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भण्डमानः
भण्डमानौ
भण्डमानाः
सम्बोधन
भण्डमान
भण्डमानौ
भण्डमानाः
द्वितीया
भण्डमानम्
भण्डमानौ
भण्डमानान्
तृतीया
भण्डमानेन
भण्डमानाभ्याम्
भण्डमानैः
चतुर्थी
भण्डमानाय
भण्डमानाभ्याम्
भण्डमानेभ्यः
पञ्चमी
भण्डमानात् / भण्डमानाद्
भण्डमानाभ्याम्
भण्डमानेभ्यः
षष्ठी
भण्डमानस्य
भण्डमानयोः
भण्डमानानाम्
सप्तमी
भण्डमाने
भण्डमानयोः
भण्डमानेषु
 
एक
द्वि
बहु
प्रथमा
भण्डमानः
भण्डमानौ
भण्डमानाः
सम्बोधन
भण्डमान
भण्डमानौ
भण्डमानाः
द्वितीया
भण्डमानम्
भण्डमानौ
भण्डमानान्
तृतीया
भण्डमानेन
भण्डमानाभ्याम्
भण्डमानैः
चतुर्थी
भण्डमानाय
भण्डमानाभ्याम्
भण्डमानेभ्यः
पञ्चमी
भण्डमानात् / भण्डमानाद्
भण्डमानाभ्याम्
भण्डमानेभ्यः
षष्ठी
भण्डमानस्य
भण्डमानयोः
भण्डमानानाम्
सप्तमी
भण्डमाने
भण्डमानयोः
भण्डमानेषु


अन्याः