भण्डक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भण्डकः
भण्डकौ
भण्डकाः
सम्बोधन
भण्डक
भण्डकौ
भण्डकाः
द्वितीया
भण्डकम्
भण्डकौ
भण्डकान्
तृतीया
भण्डकेन
भण्डकाभ्याम्
भण्डकैः
चतुर्थी
भण्डकाय
भण्डकाभ्याम्
भण्डकेभ्यः
पञ्चमी
भण्डकात् / भण्डकाद्
भण्डकाभ्याम्
भण्डकेभ्यः
षष्ठी
भण्डकस्य
भण्डकयोः
भण्डकानाम्
सप्तमी
भण्डके
भण्डकयोः
भण्डकेषु
 
एक
द्वि
बहु
प्रथमा
भण्डकः
भण्डकौ
भण्डकाः
सम्बोधन
भण्डक
भण्डकौ
भण्डकाः
द्वितीया
भण्डकम्
भण्डकौ
भण्डकान्
तृतीया
भण्डकेन
भण्डकाभ्याम्
भण्डकैः
चतुर्थी
भण्डकाय
भण्डकाभ्याम्
भण्डकेभ्यः
पञ्चमी
भण्डकात् / भण्डकाद्
भण्डकाभ्याम्
भण्डकेभ्यः
षष्ठी
भण्डकस्य
भण्डकयोः
भण्डकानाम्
सप्तमी
भण्डके
भण्डकयोः
भण्डकेषु


अन्याः