भणितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भणितव्यः
भणितव्यौ
भणितव्याः
सम्बोधन
भणितव्य
भणितव्यौ
भणितव्याः
द्वितीया
भणितव्यम्
भणितव्यौ
भणितव्यान्
तृतीया
भणितव्येन
भणितव्याभ्याम्
भणितव्यैः
चतुर्थी
भणितव्याय
भणितव्याभ्याम्
भणितव्येभ्यः
पञ्चमी
भणितव्यात् / भणितव्याद्
भणितव्याभ्याम्
भणितव्येभ्यः
षष्ठी
भणितव्यस्य
भणितव्ययोः
भणितव्यानाम्
सप्तमी
भणितव्ये
भणितव्ययोः
भणितव्येषु
 
एक
द्वि
बहु
प्रथमा
भणितव्यः
भणितव्यौ
भणितव्याः
सम्बोधन
भणितव्य
भणितव्यौ
भणितव्याः
द्वितीया
भणितव्यम्
भणितव्यौ
भणितव्यान्
तृतीया
भणितव्येन
भणितव्याभ्याम्
भणितव्यैः
चतुर्थी
भणितव्याय
भणितव्याभ्याम्
भणितव्येभ्यः
पञ्चमी
भणितव्यात् / भणितव्याद्
भणितव्याभ्याम्
भणितव्येभ्यः
षष्ठी
भणितव्यस्य
भणितव्ययोः
भणितव्यानाम्
सप्तमी
भणितव्ये
भणितव्ययोः
भणितव्येषु


अन्याः