भणनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भणनीयः
भणनीयौ
भणनीयाः
सम्बोधन
भणनीय
भणनीयौ
भणनीयाः
द्वितीया
भणनीयम्
भणनीयौ
भणनीयान्
तृतीया
भणनीयेन
भणनीयाभ्याम्
भणनीयैः
चतुर्थी
भणनीयाय
भणनीयाभ्याम्
भणनीयेभ्यः
पञ्चमी
भणनीयात् / भणनीयाद्
भणनीयाभ्याम्
भणनीयेभ्यः
षष्ठी
भणनीयस्य
भणनीययोः
भणनीयानाम्
सप्तमी
भणनीये
भणनीययोः
भणनीयेषु
 
एक
द्वि
बहु
प्रथमा
भणनीयः
भणनीयौ
भणनीयाः
सम्बोधन
भणनीय
भणनीयौ
भणनीयाः
द्वितीया
भणनीयम्
भणनीयौ
भणनीयान्
तृतीया
भणनीयेन
भणनीयाभ्याम्
भणनीयैः
चतुर्थी
भणनीयाय
भणनीयाभ्याम्
भणनीयेभ्यः
पञ्चमी
भणनीयात् / भणनीयाद्
भणनीयाभ्याम्
भणनीयेभ्यः
षष्ठी
भणनीयस्य
भणनीययोः
भणनीयानाम्
सप्तमी
भणनीये
भणनीययोः
भणनीयेषु


अन्याः