भट्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भट्टः
भट्टौ
भट्टाः
सम्बोधन
भट्ट
भट्टौ
भट्टाः
द्वितीया
भट्टम्
भट्टौ
भट्टान्
तृतीया
भट्टेन
भट्टाभ्याम्
भट्टैः
चतुर्थी
भट्टाय
भट्टाभ्याम्
भट्टेभ्यः
पञ्चमी
भट्टात् / भट्टाद्
भट्टाभ्याम्
भट्टेभ्यः
षष्ठी
भट्टस्य
भट्टयोः
भट्टानाम्
सप्तमी
भट्टे
भट्टयोः
भट्टेषु
 
एक
द्वि
बहु
प्रथमा
भट्टः
भट्टौ
भट्टाः
सम्बोधन
भट्ट
भट्टौ
भट्टाः
द्वितीया
भट्टम्
भट्टौ
भट्टान्
तृतीया
भट्टेन
भट्टाभ्याम्
भट्टैः
चतुर्थी
भट्टाय
भट्टाभ्याम्
भट्टेभ्यः
पञ्चमी
भट्टात् / भट्टाद्
भट्टाभ्याम्
भट्टेभ्यः
षष्ठी
भट्टस्य
भट्टयोः
भट्टानाम्
सप्तमी
भट्टे
भट्टयोः
भट्टेषु