भटितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भटितव्यः
भटितव्यौ
भटितव्याः
सम्बोधन
भटितव्य
भटितव्यौ
भटितव्याः
द्वितीया
भटितव्यम्
भटितव्यौ
भटितव्यान्
तृतीया
भटितव्येन
भटितव्याभ्याम्
भटितव्यैः
चतुर्थी
भटितव्याय
भटितव्याभ्याम्
भटितव्येभ्यः
पञ्चमी
भटितव्यात् / भटितव्याद्
भटितव्याभ्याम्
भटितव्येभ्यः
षष्ठी
भटितव्यस्य
भटितव्ययोः
भटितव्यानाम्
सप्तमी
भटितव्ये
भटितव्ययोः
भटितव्येषु
 
एक
द्वि
बहु
प्रथमा
भटितव्यः
भटितव्यौ
भटितव्याः
सम्बोधन
भटितव्य
भटितव्यौ
भटितव्याः
द्वितीया
भटितव्यम्
भटितव्यौ
भटितव्यान्
तृतीया
भटितव्येन
भटितव्याभ्याम्
भटितव्यैः
चतुर्थी
भटितव्याय
भटितव्याभ्याम्
भटितव्येभ्यः
पञ्चमी
भटितव्यात् / भटितव्याद्
भटितव्याभ्याम्
भटितव्येभ्यः
षष्ठी
भटितव्यस्य
भटितव्ययोः
भटितव्यानाम्
सप्तमी
भटितव्ये
भटितव्ययोः
भटितव्येषु


अन्याः