भटक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भटकः
भटकौ
भटकाः
सम्बोधन
भटक
भटकौ
भटकाः
द्वितीया
भटकम्
भटकौ
भटकान्
तृतीया
भटकेन
भटकाभ्याम्
भटकैः
चतुर्थी
भटकाय
भटकाभ्याम्
भटकेभ्यः
पञ्चमी
भटकात् / भटकाद्
भटकाभ्याम्
भटकेभ्यः
षष्ठी
भटकस्य
भटकयोः
भटकानाम्
सप्तमी
भटके
भटकयोः
भटकेषु
 
एक
द्वि
बहु
प्रथमा
भटकः
भटकौ
भटकाः
सम्बोधन
भटक
भटकौ
भटकाः
द्वितीया
भटकम्
भटकौ
भटकान्
तृतीया
भटकेन
भटकाभ्याम्
भटकैः
चतुर्थी
भटकाय
भटकाभ्याम्
भटकेभ्यः
पञ्चमी
भटकात् / भटकाद्
भटकाभ्याम्
भटकेभ्यः
षष्ठी
भटकस्य
भटकयोः
भटकानाम्
सप्तमी
भटके
भटकयोः
भटकेषु


अन्याः