भञ्जितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भञ्जितव्यः
भञ्जितव्यौ
भञ्जितव्याः
सम्बोधन
भञ्जितव्य
भञ्जितव्यौ
भञ्जितव्याः
द्वितीया
भञ्जितव्यम्
भञ्जितव्यौ
भञ्जितव्यान्
तृतीया
भञ्जितव्येन
भञ्जितव्याभ्याम्
भञ्जितव्यैः
चतुर्थी
भञ्जितव्याय
भञ्जितव्याभ्याम्
भञ्जितव्येभ्यः
पञ्चमी
भञ्जितव्यात् / भञ्जितव्याद्
भञ्जितव्याभ्याम्
भञ्जितव्येभ्यः
षष्ठी
भञ्जितव्यस्य
भञ्जितव्ययोः
भञ्जितव्यानाम्
सप्तमी
भञ्जितव्ये
भञ्जितव्ययोः
भञ्जितव्येषु
 
एक
द्वि
बहु
प्रथमा
भञ्जितव्यः
भञ्जितव्यौ
भञ्जितव्याः
सम्बोधन
भञ्जितव्य
भञ्जितव्यौ
भञ्जितव्याः
द्वितीया
भञ्जितव्यम्
भञ्जितव्यौ
भञ्जितव्यान्
तृतीया
भञ्जितव्येन
भञ्जितव्याभ्याम्
भञ्जितव्यैः
चतुर्थी
भञ्जितव्याय
भञ्जितव्याभ्याम्
भञ्जितव्येभ्यः
पञ्चमी
भञ्जितव्यात् / भञ्जितव्याद्
भञ्जितव्याभ्याम्
भञ्जितव्येभ्यः
षष्ठी
भञ्जितव्यस्य
भञ्जितव्ययोः
भञ्जितव्यानाम्
सप्तमी
भञ्जितव्ये
भञ्जितव्ययोः
भञ्जितव्येषु


अन्याः