भञ्जित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भञ्जितः
भञ्जितौ
भञ्जिताः
सम्बोधन
भञ्जित
भञ्जितौ
भञ्जिताः
द्वितीया
भञ्जितम्
भञ्जितौ
भञ्जितान्
तृतीया
भञ्जितेन
भञ्जिताभ्याम्
भञ्जितैः
चतुर्थी
भञ्जिताय
भञ्जिताभ्याम्
भञ्जितेभ्यः
पञ्चमी
भञ्जितात् / भञ्जिताद्
भञ्जिताभ्याम्
भञ्जितेभ्यः
षष्ठी
भञ्जितस्य
भञ्जितयोः
भञ्जितानाम्
सप्तमी
भञ्जिते
भञ्जितयोः
भञ्जितेषु
 
एक
द्वि
बहु
प्रथमा
भञ्जितः
भञ्जितौ
भञ्जिताः
सम्बोधन
भञ्जित
भञ्जितौ
भञ्जिताः
द्वितीया
भञ्जितम्
भञ्जितौ
भञ्जितान्
तृतीया
भञ्जितेन
भञ्जिताभ्याम्
भञ्जितैः
चतुर्थी
भञ्जिताय
भञ्जिताभ्याम्
भञ्जितेभ्यः
पञ्चमी
भञ्जितात् / भञ्जिताद्
भञ्जिताभ्याम्
भञ्जितेभ्यः
षष्ठी
भञ्जितस्य
भञ्जितयोः
भञ्जितानाम्
सप्तमी
भञ्जिते
भञ्जितयोः
भञ्जितेषु


अन्याः