भञ्जमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भञ्जमानः
भञ्जमानौ
भञ्जमानाः
सम्बोधन
भञ्जमान
भञ्जमानौ
भञ्जमानाः
द्वितीया
भञ्जमानम्
भञ्जमानौ
भञ्जमानान्
तृतीया
भञ्जमानेन
भञ्जमानाभ्याम्
भञ्जमानैः
चतुर्थी
भञ्जमानाय
भञ्जमानाभ्याम्
भञ्जमानेभ्यः
पञ्चमी
भञ्जमानात् / भञ्जमानाद्
भञ्जमानाभ्याम्
भञ्जमानेभ्यः
षष्ठी
भञ्जमानस्य
भञ्जमानयोः
भञ्जमानानाम्
सप्तमी
भञ्जमाने
भञ्जमानयोः
भञ्जमानेषु
 
एक
द्वि
बहु
प्रथमा
भञ्जमानः
भञ्जमानौ
भञ्जमानाः
सम्बोधन
भञ्जमान
भञ्जमानौ
भञ्जमानाः
द्वितीया
भञ्जमानम्
भञ्जमानौ
भञ्जमानान्
तृतीया
भञ्जमानेन
भञ्जमानाभ्याम्
भञ्जमानैः
चतुर्थी
भञ्जमानाय
भञ्जमानाभ्याम्
भञ्जमानेभ्यः
पञ्चमी
भञ्जमानात् / भञ्जमानाद्
भञ्जमानाभ्याम्
भञ्जमानेभ्यः
षष्ठी
भञ्जमानस्य
भञ्जमानयोः
भञ्जमानानाम्
सप्तमी
भञ्जमाने
भञ्जमानयोः
भञ्जमानेषु


अन्याः