भञ्जक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भञ्जकः
भञ्जकौ
भञ्जकाः
सम्बोधन
भञ्जक
भञ्जकौ
भञ्जकाः
द्वितीया
भञ्जकम्
भञ्जकौ
भञ्जकान्
तृतीया
भञ्जकेन
भञ्जकाभ्याम्
भञ्जकैः
चतुर्थी
भञ्जकाय
भञ्जकाभ्याम्
भञ्जकेभ्यः
पञ्चमी
भञ्जकात् / भञ्जकाद्
भञ्जकाभ्याम्
भञ्जकेभ्यः
षष्ठी
भञ्जकस्य
भञ्जकयोः
भञ्जकानाम्
सप्तमी
भञ्जके
भञ्जकयोः
भञ्जकेषु
 
एक
द्वि
बहु
प्रथमा
भञ्जकः
भञ्जकौ
भञ्जकाः
सम्बोधन
भञ्जक
भञ्जकौ
भञ्जकाः
द्वितीया
भञ्जकम्
भञ्जकौ
भञ्जकान्
तृतीया
भञ्जकेन
भञ्जकाभ्याम्
भञ्जकैः
चतुर्थी
भञ्जकाय
भञ्जकाभ्याम्
भञ्जकेभ्यः
पञ्चमी
भञ्जकात् / भञ्जकाद्
भञ्जकाभ्याम्
भञ्जकेभ्यः
षष्ठी
भञ्जकस्य
भञ्जकयोः
भञ्जकानाम्
सप्तमी
भञ्जके
भञ्जकयोः
भञ्जकेषु


अन्याः