भजमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भजमानः
भजमानौ
भजमानाः
सम्बोधन
भजमान
भजमानौ
भजमानाः
द्वितीया
भजमानम्
भजमानौ
भजमानान्
तृतीया
भजमानेन
भजमानाभ्याम्
भजमानैः
चतुर्थी
भजमानाय
भजमानाभ्याम्
भजमानेभ्यः
पञ्चमी
भजमानात् / भजमानाद्
भजमानाभ्याम्
भजमानेभ्यः
षष्ठी
भजमानस्य
भजमानयोः
भजमानानाम्
सप्तमी
भजमाने
भजमानयोः
भजमानेषु
 
एक
द्वि
बहु
प्रथमा
भजमानः
भजमानौ
भजमानाः
सम्बोधन
भजमान
भजमानौ
भजमानाः
द्वितीया
भजमानम्
भजमानौ
भजमानान्
तृतीया
भजमानेन
भजमानाभ्याम्
भजमानैः
चतुर्थी
भजमानाय
भजमानाभ्याम्
भजमानेभ्यः
पञ्चमी
भजमानात् / भजमानाद्
भजमानाभ्याम्
भजमानेभ्यः
षष्ठी
भजमानस्य
भजमानयोः
भजमानानाम्
सप्तमी
भजमाने
भजमानयोः
भजमानेषु


अन्याः