भक्षितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भक्षितव्यः
भक्षितव्यौ
भक्षितव्याः
सम्बोधन
भक्षितव्य
भक्षितव्यौ
भक्षितव्याः
द्वितीया
भक्षितव्यम्
भक्षितव्यौ
भक्षितव्यान्
तृतीया
भक्षितव्येन
भक्षितव्याभ्याम्
भक्षितव्यैः
चतुर्थी
भक्षितव्याय
भक्षितव्याभ्याम्
भक्षितव्येभ्यः
पञ्चमी
भक्षितव्यात् / भक्षितव्याद्
भक्षितव्याभ्याम्
भक्षितव्येभ्यः
षष्ठी
भक्षितव्यस्य
भक्षितव्ययोः
भक्षितव्यानाम्
सप्तमी
भक्षितव्ये
भक्षितव्ययोः
भक्षितव्येषु
 
एक
द्वि
बहु
प्रथमा
भक्षितव्यः
भक्षितव्यौ
भक्षितव्याः
सम्बोधन
भक्षितव्य
भक्षितव्यौ
भक्षितव्याः
द्वितीया
भक्षितव्यम्
भक्षितव्यौ
भक्षितव्यान्
तृतीया
भक्षितव्येन
भक्षितव्याभ्याम्
भक्षितव्यैः
चतुर्थी
भक्षितव्याय
भक्षितव्याभ्याम्
भक्षितव्येभ्यः
पञ्चमी
भक्षितव्यात् / भक्षितव्याद्
भक्षितव्याभ्याम्
भक्षितव्येभ्यः
षष्ठी
भक्षितव्यस्य
भक्षितव्ययोः
भक्षितव्यानाम्
सप्तमी
भक्षितव्ये
भक्षितव्ययोः
भक्षितव्येषु


अन्याः