भक्षयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भक्षयितव्यः
भक्षयितव्यौ
भक्षयितव्याः
सम्बोधन
भक्षयितव्य
भक्षयितव्यौ
भक्षयितव्याः
द्वितीया
भक्षयितव्यम्
भक्षयितव्यौ
भक्षयितव्यान्
तृतीया
भक्षयितव्येन
भक्षयितव्याभ्याम्
भक्षयितव्यैः
चतुर्थी
भक्षयितव्याय
भक्षयितव्याभ्याम्
भक्षयितव्येभ्यः
पञ्चमी
भक्षयितव्यात् / भक्षयितव्याद्
भक्षयितव्याभ्याम्
भक्षयितव्येभ्यः
षष्ठी
भक्षयितव्यस्य
भक्षयितव्ययोः
भक्षयितव्यानाम्
सप्तमी
भक्षयितव्ये
भक्षयितव्ययोः
भक्षयितव्येषु
 
एक
द्वि
बहु
प्रथमा
भक्षयितव्यः
भक्षयितव्यौ
भक्षयितव्याः
सम्बोधन
भक्षयितव्य
भक्षयितव्यौ
भक्षयितव्याः
द्वितीया
भक्षयितव्यम्
भक्षयितव्यौ
भक्षयितव्यान्
तृतीया
भक्षयितव्येन
भक्षयितव्याभ्याम्
भक्षयितव्यैः
चतुर्थी
भक्षयितव्याय
भक्षयितव्याभ्याम्
भक्षयितव्येभ्यः
पञ्चमी
भक्षयितव्यात् / भक्षयितव्याद्
भक्षयितव्याभ्याम्
भक्षयितव्येभ्यः
षष्ठी
भक्षयितव्यस्य
भक्षयितव्ययोः
भक्षयितव्यानाम्
सप्तमी
भक्षयितव्ये
भक्षयितव्ययोः
भक्षयितव्येषु


अन्याः