भक्षणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भक्षणीयः
भक्षणीयौ
भक्षणीयाः
सम्बोधन
भक्षणीय
भक्षणीयौ
भक्षणीयाः
द्वितीया
भक्षणीयम्
भक्षणीयौ
भक्षणीयान्
तृतीया
भक्षणीयेन
भक्षणीयाभ्याम्
भक्षणीयैः
चतुर्थी
भक्षणीयाय
भक्षणीयाभ्याम्
भक्षणीयेभ्यः
पञ्चमी
भक्षणीयात् / भक्षणीयाद्
भक्षणीयाभ्याम्
भक्षणीयेभ्यः
षष्ठी
भक्षणीयस्य
भक्षणीययोः
भक्षणीयानाम्
सप्तमी
भक्षणीये
भक्षणीययोः
भक्षणीयेषु
 
एक
द्वि
बहु
प्रथमा
भक्षणीयः
भक्षणीयौ
भक्षणीयाः
सम्बोधन
भक्षणीय
भक्षणीयौ
भक्षणीयाः
द्वितीया
भक्षणीयम्
भक्षणीयौ
भक्षणीयान्
तृतीया
भक्षणीयेन
भक्षणीयाभ्याम्
भक्षणीयैः
चतुर्थी
भक्षणीयाय
भक्षणीयाभ्याम्
भक्षणीयेभ्यः
पञ्चमी
भक्षणीयात् / भक्षणीयाद्
भक्षणीयाभ्याम्
भक्षणीयेभ्यः
षष्ठी
भक्षणीयस्य
भक्षणीययोः
भक्षणीयानाम्
सप्तमी
भक्षणीये
भक्षणीययोः
भक्षणीयेषु


अन्याः