भक्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भक्तव्यः
भक्तव्यौ
भक्तव्याः
सम्बोधन
भक्तव्य
भक्तव्यौ
भक्तव्याः
द्वितीया
भक्तव्यम्
भक्तव्यौ
भक्तव्यान्
तृतीया
भक्तव्येन
भक्तव्याभ्याम्
भक्तव्यैः
चतुर्थी
भक्तव्याय
भक्तव्याभ्याम्
भक्तव्येभ्यः
पञ्चमी
भक्तव्यात् / भक्तव्याद्
भक्तव्याभ्याम्
भक्तव्येभ्यः
षष्ठी
भक्तव्यस्य
भक्तव्ययोः
भक्तव्यानाम्
सप्तमी
भक्तव्ये
भक्तव्ययोः
भक्तव्येषु
 
एक
द्वि
बहु
प्रथमा
भक्तव्यः
भक्तव्यौ
भक्तव्याः
सम्बोधन
भक्तव्य
भक्तव्यौ
भक्तव्याः
द्वितीया
भक्तव्यम्
भक्तव्यौ
भक्तव्यान्
तृतीया
भक्तव्येन
भक्तव्याभ्याम्
भक्तव्यैः
चतुर्थी
भक्तव्याय
भक्तव्याभ्याम्
भक्तव्येभ्यः
पञ्चमी
भक्तव्यात् / भक्तव्याद्
भक्तव्याभ्याम्
भक्तव्येभ्यः
षष्ठी
भक्तव्यस्य
भक्तव्ययोः
भक्तव्यानाम्
सप्तमी
भक्तव्ये
भक्तव्ययोः
भक्तव्येषु


अन्याः