भक्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भक्तः
भक्तौ
भक्ताः
सम्बोधन
भक्त
भक्तौ
भक्ताः
द्वितीया
भक्तम्
भक्तौ
भक्तान्
तृतीया
भक्तेन
भक्ताभ्याम्
भक्तैः
चतुर्थी
भक्ताय
भक्ताभ्याम्
भक्तेभ्यः
पञ्चमी
भक्तात् / भक्ताद्
भक्ताभ्याम्
भक्तेभ्यः
षष्ठी
भक्तस्य
भक्तयोः
भक्तानाम्
सप्तमी
भक्ते
भक्तयोः
भक्तेषु
 
एक
द्वि
बहु
प्रथमा
भक्तः
भक्तौ
भक्ताः
सम्बोधन
भक्त
भक्तौ
भक्ताः
द्वितीया
भक्तम्
भक्तौ
भक्तान्
तृतीया
भक्तेन
भक्ताभ्याम्
भक्तैः
चतुर्थी
भक्ताय
भक्ताभ्याम्
भक्तेभ्यः
पञ्चमी
भक्तात् / भक्ताद्
भक्ताभ्याम्
भक्तेभ्यः
षष्ठी
भक्तस्य
भक्तयोः
भक्तानाम्
सप्तमी
भक्ते
भक्तयोः
भक्तेषु


अन्याः