ब्लायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ब्लायकः
ब्लायकौ
ब्लायकाः
सम्बोधन
ब्लायक
ब्लायकौ
ब्लायकाः
द्वितीया
ब्लायकम्
ब्लायकौ
ब्लायकान्
तृतीया
ब्लायकेन
ब्लायकाभ्याम्
ब्लायकैः
चतुर्थी
ब्लायकाय
ब्लायकाभ्याम्
ब्लायकेभ्यः
पञ्चमी
ब्लायकात् / ब्लायकाद्
ब्लायकाभ्याम्
ब्लायकेभ्यः
षष्ठी
ब्लायकस्य
ब्लायकयोः
ब्लायकानाम्
सप्तमी
ब्लायके
ब्लायकयोः
ब्लायकेषु
 
एक
द्वि
बहु
प्रथमा
ब्लायकः
ब्लायकौ
ब्लायकाः
सम्बोधन
ब्लायक
ब्लायकौ
ब्लायकाः
द्वितीया
ब्लायकम्
ब्लायकौ
ब्लायकान्
तृतीया
ब्लायकेन
ब्लायकाभ्याम्
ब्लायकैः
चतुर्थी
ब्लायकाय
ब्लायकाभ्याम्
ब्लायकेभ्यः
पञ्चमी
ब्लायकात् / ब्लायकाद्
ब्लायकाभ्याम्
ब्लायकेभ्यः
षष्ठी
ब्लायकस्य
ब्लायकयोः
ब्लायकानाम्
सप्तमी
ब्लायके
ब्लायकयोः
ब्लायकेषु


अन्याः