ब्रूसयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ब्रूसयितव्यः
ब्रूसयितव्यौ
ब्रूसयितव्याः
सम्बोधन
ब्रूसयितव्य
ब्रूसयितव्यौ
ब्रूसयितव्याः
द्वितीया
ब्रूसयितव्यम्
ब्रूसयितव्यौ
ब्रूसयितव्यान्
तृतीया
ब्रूसयितव्येन
ब्रूसयितव्याभ्याम्
ब्रूसयितव्यैः
चतुर्थी
ब्रूसयितव्याय
ब्रूसयितव्याभ्याम्
ब्रूसयितव्येभ्यः
पञ्चमी
ब्रूसयितव्यात् / ब्रूसयितव्याद्
ब्रूसयितव्याभ्याम्
ब्रूसयितव्येभ्यः
षष्ठी
ब्रूसयितव्यस्य
ब्रूसयितव्ययोः
ब्रूसयितव्यानाम्
सप्तमी
ब्रूसयितव्ये
ब्रूसयितव्ययोः
ब्रूसयितव्येषु
 
एक
द्वि
बहु
प्रथमा
ब्रूसयितव्यः
ब्रूसयितव्यौ
ब्रूसयितव्याः
सम्बोधन
ब्रूसयितव्य
ब्रूसयितव्यौ
ब्रूसयितव्याः
द्वितीया
ब्रूसयितव्यम्
ब्रूसयितव्यौ
ब्रूसयितव्यान्
तृतीया
ब्रूसयितव्येन
ब्रूसयितव्याभ्याम्
ब्रूसयितव्यैः
चतुर्थी
ब्रूसयितव्याय
ब्रूसयितव्याभ्याम्
ब्रूसयितव्येभ्यः
पञ्चमी
ब्रूसयितव्यात् / ब्रूसयितव्याद्
ब्रूसयितव्याभ्याम्
ब्रूसयितव्येभ्यः
षष्ठी
ब्रूसयितव्यस्य
ब्रूसयितव्ययोः
ब्रूसयितव्यानाम्
सप्तमी
ब्रूसयितव्ये
ब्रूसयितव्ययोः
ब्रूसयितव्येषु


अन्याः