ब्रह्म शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ब्रह्मः
ब्रह्मौ
ब्रह्माः
सम्बोधन
ब्रह्म
ब्रह्मौ
ब्रह्माः
द्वितीया
ब्रह्मम्
ब्रह्मौ
ब्रह्मान्
तृतीया
ब्रह्मेण
ब्रह्माभ्याम्
ब्रह्मैः
चतुर्थी
ब्रह्माय
ब्रह्माभ्याम्
ब्रह्मेभ्यः
पञ्चमी
ब्रह्मात् / ब्रह्माद्
ब्रह्माभ्याम्
ब्रह्मेभ्यः
षष्ठी
ब्रह्मस्य
ब्रह्मयोः
ब्रह्माणाम्
सप्तमी
ब्रह्मे
ब्रह्मयोः
ब्रह्मेषु
 
एक
द्वि
बहु
प्रथमा
ब्रह्मः
ब्रह्मौ
ब्रह्माः
सम्बोधन
ब्रह्म
ब्रह्मौ
ब्रह्माः
द्वितीया
ब्रह्मम्
ब्रह्मौ
ब्रह्मान्
तृतीया
ब्रह्मेण
ब्रह्माभ्याम्
ब्रह्मैः
चतुर्थी
ब्रह्माय
ब्रह्माभ्याम्
ब्रह्मेभ्यः
पञ्चमी
ब्रह्मात् / ब्रह्माद्
ब्रह्माभ्याम्
ब्रह्मेभ्यः
षष्ठी
ब्रह्मस्य
ब्रह्मयोः
ब्रह्माणाम्
सप्तमी
ब्रह्मे
ब्रह्मयोः
ब्रह्मेषु