बोसनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बोसनीयः
बोसनीयौ
बोसनीयाः
सम्बोधन
बोसनीय
बोसनीयौ
बोसनीयाः
द्वितीया
बोसनीयम्
बोसनीयौ
बोसनीयान्
तृतीया
बोसनीयेन
बोसनीयाभ्याम्
बोसनीयैः
चतुर्थी
बोसनीयाय
बोसनीयाभ्याम्
बोसनीयेभ्यः
पञ्चमी
बोसनीयात् / बोसनीयाद्
बोसनीयाभ्याम्
बोसनीयेभ्यः
षष्ठी
बोसनीयस्य
बोसनीययोः
बोसनीयानाम्
सप्तमी
बोसनीये
बोसनीययोः
बोसनीयेषु
 
एक
द्वि
बहु
प्रथमा
बोसनीयः
बोसनीयौ
बोसनीयाः
सम्बोधन
बोसनीय
बोसनीयौ
बोसनीयाः
द्वितीया
बोसनीयम्
बोसनीयौ
बोसनीयान्
तृतीया
बोसनीयेन
बोसनीयाभ्याम्
बोसनीयैः
चतुर्थी
बोसनीयाय
बोसनीयाभ्याम्
बोसनीयेभ्यः
पञ्चमी
बोसनीयात् / बोसनीयाद्
बोसनीयाभ्याम्
बोसनीयेभ्यः
षष्ठी
बोसनीयस्य
बोसनीययोः
बोसनीयानाम्
सप्तमी
बोसनीये
बोसनीययोः
बोसनीयेषु


अन्याः