बोधमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बोधमानः
बोधमानौ
बोधमानाः
सम्बोधन
बोधमान
बोधमानौ
बोधमानाः
द्वितीया
बोधमानम्
बोधमानौ
बोधमानान्
तृतीया
बोधमानेन
बोधमानाभ्याम्
बोधमानैः
चतुर्थी
बोधमानाय
बोधमानाभ्याम्
बोधमानेभ्यः
पञ्चमी
बोधमानात् / बोधमानाद्
बोधमानाभ्याम्
बोधमानेभ्यः
षष्ठी
बोधमानस्य
बोधमानयोः
बोधमानानाम्
सप्तमी
बोधमाने
बोधमानयोः
बोधमानेषु
 
एक
द्वि
बहु
प्रथमा
बोधमानः
बोधमानौ
बोधमानाः
सम्बोधन
बोधमान
बोधमानौ
बोधमानाः
द्वितीया
बोधमानम्
बोधमानौ
बोधमानान्
तृतीया
बोधमानेन
बोधमानाभ्याम्
बोधमानैः
चतुर्थी
बोधमानाय
बोधमानाभ्याम्
बोधमानेभ्यः
पञ्चमी
बोधमानात् / बोधमानाद्
बोधमानाभ्याम्
बोधमानेभ्यः
षष्ठी
बोधमानस्य
बोधमानयोः
बोधमानानाम्
सप्तमी
बोधमाने
बोधमानयोः
बोधमानेषु


अन्याः