बोधनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बोधनीयः
बोधनीयौ
बोधनीयाः
सम्बोधन
बोधनीय
बोधनीयौ
बोधनीयाः
द्वितीया
बोधनीयम्
बोधनीयौ
बोधनीयान्
तृतीया
बोधनीयेन
बोधनीयाभ्याम्
बोधनीयैः
चतुर्थी
बोधनीयाय
बोधनीयाभ्याम्
बोधनीयेभ्यः
पञ्चमी
बोधनीयात् / बोधनीयाद्
बोधनीयाभ्याम्
बोधनीयेभ्यः
षष्ठी
बोधनीयस्य
बोधनीययोः
बोधनीयानाम्
सप्तमी
बोधनीये
बोधनीययोः
बोधनीयेषु
 
एक
द्वि
बहु
प्रथमा
बोधनीयः
बोधनीयौ
बोधनीयाः
सम्बोधन
बोधनीय
बोधनीयौ
बोधनीयाः
द्वितीया
बोधनीयम्
बोधनीयौ
बोधनीयान्
तृतीया
बोधनीयेन
बोधनीयाभ्याम्
बोधनीयैः
चतुर्थी
बोधनीयाय
बोधनीयाभ्याम्
बोधनीयेभ्यः
पञ्चमी
बोधनीयात् / बोधनीयाद्
बोधनीयाभ्याम्
बोधनीयेभ्यः
षष्ठी
बोधनीयस्य
बोधनीययोः
बोधनीयानाम्
सप्तमी
बोधनीये
बोधनीययोः
बोधनीयेषु


अन्याः