बोधनी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बोधनी
बोधन्यौ
बोधन्यः
सम्बोधन
बोधनि
बोधन्यौ
बोधन्यः
द्वितीया
बोधनीम्
बोधन्यौ
बोधनीः
तृतीया
बोधन्या
बोधनीभ्याम्
बोधनीभिः
चतुर्थी
बोधन्यै
बोधनीभ्याम्
बोधनीभ्यः
पञ्चमी
बोधन्याः
बोधनीभ्याम्
बोधनीभ्यः
षष्ठी
बोधन्याः
बोधन्योः
बोधनीनाम्
सप्तमी
बोधन्याम्
बोधन्योः
बोधनीषु
 
एक
द्वि
बहु
प्रथमा
बोधनी
बोधन्यौ
बोधन्यः
सम्बोधन
बोधनि
बोधन्यौ
बोधन्यः
द्वितीया
बोधनीम्
बोधन्यौ
बोधनीः
तृतीया
बोधन्या
बोधनीभ्याम्
बोधनीभिः
चतुर्थी
बोधन्यै
बोधनीभ्याम्
बोधनीभ्यः
पञ्चमी
बोधन्याः
बोधनीभ्याम्
बोधनीभ्यः
षष्ठी
बोधन्याः
बोधन्योः
बोधनीनाम्
सप्तमी
बोधन्याम्
बोधन्योः
बोधनीषु


अन्याः