बोधक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बोधकः
बोधकौ
बोधकाः
सम्बोधन
बोधक
बोधकौ
बोधकाः
द्वितीया
बोधकम्
बोधकौ
बोधकान्
तृतीया
बोधकेन
बोधकाभ्याम्
बोधकैः
चतुर्थी
बोधकाय
बोधकाभ्याम्
बोधकेभ्यः
पञ्चमी
बोधकात् / बोधकाद्
बोधकाभ्याम्
बोधकेभ्यः
षष्ठी
बोधकस्य
बोधकयोः
बोधकानाम्
सप्तमी
बोधके
बोधकयोः
बोधकेषु
 
एक
द्वि
बहु
प्रथमा
बोधकः
बोधकौ
बोधकाः
सम्बोधन
बोधक
बोधकौ
बोधकाः
द्वितीया
बोधकम्
बोधकौ
बोधकान्
तृतीया
बोधकेन
बोधकाभ्याम्
बोधकैः
चतुर्थी
बोधकाय
बोधकाभ्याम्
बोधकेभ्यः
पञ्चमी
बोधकात् / बोधकाद्
बोधकाभ्याम्
बोधकेभ्यः
षष्ठी
बोधकस्य
बोधकयोः
बोधकानाम्
सप्तमी
बोधके
बोधकयोः
बोधकेषु


अन्याः