बोद्धव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बोद्धव्यः
बोद्धव्यौ
बोद्धव्याः
सम्बोधन
बोद्धव्य
बोद्धव्यौ
बोद्धव्याः
द्वितीया
बोद्धव्यम्
बोद्धव्यौ
बोद्धव्यान्
तृतीया
बोद्धव्येन
बोद्धव्याभ्याम्
बोद्धव्यैः
चतुर्थी
बोद्धव्याय
बोद्धव्याभ्याम्
बोद्धव्येभ्यः
पञ्चमी
बोद्धव्यात् / बोद्धव्याद्
बोद्धव्याभ्याम्
बोद्धव्येभ्यः
षष्ठी
बोद्धव्यस्य
बोद्धव्ययोः
बोद्धव्यानाम्
सप्तमी
बोद्धव्ये
बोद्धव्ययोः
बोद्धव्येषु
 
एक
द्वि
बहु
प्रथमा
बोद्धव्यः
बोद्धव्यौ
बोद्धव्याः
सम्बोधन
बोद्धव्य
बोद्धव्यौ
बोद्धव्याः
द्वितीया
बोद्धव्यम्
बोद्धव्यौ
बोद्धव्यान्
तृतीया
बोद्धव्येन
बोद्धव्याभ्याम्
बोद्धव्यैः
चतुर्थी
बोद्धव्याय
बोद्धव्याभ्याम्
बोद्धव्येभ्यः
पञ्चमी
बोद्धव्यात् / बोद्धव्याद्
बोद्धव्याभ्याम्
बोद्धव्येभ्यः
षष्ठी
बोद्धव्यस्य
बोद्धव्ययोः
बोद्धव्यानाम्
सप्तमी
बोद्धव्ये
बोद्धव्ययोः
बोद्धव्येषु


अन्याः