बेहित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बेहितः
बेहितौ
बेहिताः
सम्बोधन
बेहित
बेहितौ
बेहिताः
द्वितीया
बेहितम्
बेहितौ
बेहितान्
तृतीया
बेहितेन
बेहिताभ्याम्
बेहितैः
चतुर्थी
बेहिताय
बेहिताभ्याम्
बेहितेभ्यः
पञ्चमी
बेहितात् / बेहिताद्
बेहिताभ्याम्
बेहितेभ्यः
षष्ठी
बेहितस्य
बेहितयोः
बेहितानाम्
सप्तमी
बेहिते
बेहितयोः
बेहितेषु
 
एक
द्वि
बहु
प्रथमा
बेहितः
बेहितौ
बेहिताः
सम्बोधन
बेहित
बेहितौ
बेहिताः
द्वितीया
बेहितम्
बेहितौ
बेहितान्
तृतीया
बेहितेन
बेहिताभ्याम्
बेहितैः
चतुर्थी
बेहिताय
बेहिताभ्याम्
बेहितेभ्यः
पञ्चमी
बेहितात् / बेहिताद्
बेहिताभ्याम्
बेहितेभ्यः
षष्ठी
बेहितस्य
बेहितयोः
बेहितानाम्
सप्तमी
बेहिते
बेहितयोः
बेहितेषु


अन्याः