बेहक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बेहकः
बेहकौ
बेहकाः
सम्बोधन
बेहक
बेहकौ
बेहकाः
द्वितीया
बेहकम्
बेहकौ
बेहकान्
तृतीया
बेहकेन
बेहकाभ्याम्
बेहकैः
चतुर्थी
बेहकाय
बेहकाभ्याम्
बेहकेभ्यः
पञ्चमी
बेहकात् / बेहकाद्
बेहकाभ्याम्
बेहकेभ्यः
षष्ठी
बेहकस्य
बेहकयोः
बेहकानाम्
सप्तमी
बेहके
बेहकयोः
बेहकेषु
 
एक
द्वि
बहु
प्रथमा
बेहकः
बेहकौ
बेहकाः
सम्बोधन
बेहक
बेहकौ
बेहकाः
द्वितीया
बेहकम्
बेहकौ
बेहकान्
तृतीया
बेहकेन
बेहकाभ्याम्
बेहकैः
चतुर्थी
बेहकाय
बेहकाभ्याम्
बेहकेभ्यः
पञ्चमी
बेहकात् / बेहकाद्
बेहकाभ्याम्
बेहकेभ्यः
षष्ठी
बेहकस्य
बेहकयोः
बेहकानाम्
सप्तमी
बेहके
बेहकयोः
बेहकेषु


अन्याः