बेसितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बेसितव्यः
बेसितव्यौ
बेसितव्याः
सम्बोधन
बेसितव्य
बेसितव्यौ
बेसितव्याः
द्वितीया
बेसितव्यम्
बेसितव्यौ
बेसितव्यान्
तृतीया
बेसितव्येन
बेसितव्याभ्याम्
बेसितव्यैः
चतुर्थी
बेसितव्याय
बेसितव्याभ्याम्
बेसितव्येभ्यः
पञ्चमी
बेसितव्यात् / बेसितव्याद्
बेसितव्याभ्याम्
बेसितव्येभ्यः
षष्ठी
बेसितव्यस्य
बेसितव्ययोः
बेसितव्यानाम्
सप्तमी
बेसितव्ये
बेसितव्ययोः
बेसितव्येषु
 
एक
द्वि
बहु
प्रथमा
बेसितव्यः
बेसितव्यौ
बेसितव्याः
सम्बोधन
बेसितव्य
बेसितव्यौ
बेसितव्याः
द्वितीया
बेसितव्यम्
बेसितव्यौ
बेसितव्यान्
तृतीया
बेसितव्येन
बेसितव्याभ्याम्
बेसितव्यैः
चतुर्थी
बेसितव्याय
बेसितव्याभ्याम्
बेसितव्येभ्यः
पञ्चमी
बेसितव्यात् / बेसितव्याद्
बेसितव्याभ्याम्
बेसितव्येभ्यः
षष्ठी
बेसितव्यस्य
बेसितव्ययोः
बेसितव्यानाम्
सप्तमी
बेसितव्ये
बेसितव्ययोः
बेसितव्येषु


अन्याः