बेलितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बेलितव्यः
बेलितव्यौ
बेलितव्याः
सम्बोधन
बेलितव्य
बेलितव्यौ
बेलितव्याः
द्वितीया
बेलितव्यम्
बेलितव्यौ
बेलितव्यान्
तृतीया
बेलितव्येन
बेलितव्याभ्याम्
बेलितव्यैः
चतुर्थी
बेलितव्याय
बेलितव्याभ्याम्
बेलितव्येभ्यः
पञ्चमी
बेलितव्यात् / बेलितव्याद्
बेलितव्याभ्याम्
बेलितव्येभ्यः
षष्ठी
बेलितव्यस्य
बेलितव्ययोः
बेलितव्यानाम्
सप्तमी
बेलितव्ये
बेलितव्ययोः
बेलितव्येषु
 
एक
द्वि
बहु
प्रथमा
बेलितव्यः
बेलितव्यौ
बेलितव्याः
सम्बोधन
बेलितव्य
बेलितव्यौ
बेलितव्याः
द्वितीया
बेलितव्यम्
बेलितव्यौ
बेलितव्यान्
तृतीया
बेलितव्येन
बेलितव्याभ्याम्
बेलितव्यैः
चतुर्थी
बेलितव्याय
बेलितव्याभ्याम्
बेलितव्येभ्यः
पञ्चमी
बेलितव्यात् / बेलितव्याद्
बेलितव्याभ्याम्
बेलितव्येभ्यः
षष्ठी
बेलितव्यस्य
बेलितव्ययोः
बेलितव्यानाम्
सप्तमी
बेलितव्ये
बेलितव्ययोः
बेलितव्येषु


अन्याः