बृहित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बृहितः
बृहितौ
बृहिताः
सम्बोधन
बृहित
बृहितौ
बृहिताः
द्वितीया
बृहितम्
बृहितौ
बृहितान्
तृतीया
बृहितेन
बृहिताभ्याम्
बृहितैः
चतुर्थी
बृहिताय
बृहिताभ्याम्
बृहितेभ्यः
पञ्चमी
बृहितात् / बृहिताद्
बृहिताभ्याम्
बृहितेभ्यः
षष्ठी
बृहितस्य
बृहितयोः
बृहितानाम्
सप्तमी
बृहिते
बृहितयोः
बृहितेषु
 
एक
द्वि
बहु
प्रथमा
बृहितः
बृहितौ
बृहिताः
सम्बोधन
बृहित
बृहितौ
बृहिताः
द्वितीया
बृहितम्
बृहितौ
बृहितान्
तृतीया
बृहितेन
बृहिताभ्याम्
बृहितैः
चतुर्थी
बृहिताय
बृहिताभ्याम्
बृहितेभ्यः
पञ्चमी
बृहितात् / बृहिताद्
बृहिताभ्याम्
बृहितेभ्यः
षष्ठी
बृहितस्य
बृहितयोः
बृहितानाम्
सप्तमी
बृहिते
बृहितयोः
बृहितेषु


अन्याः