बृढ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बृढः
बृढौ
बृढाः
सम्बोधन
बृढ
बृढौ
बृढाः
द्वितीया
बृढम्
बृढौ
बृढान्
तृतीया
बृढेन
बृढाभ्याम्
बृढैः
चतुर्थी
बृढाय
बृढाभ्याम्
बृढेभ्यः
पञ्चमी
बृढात् / बृढाद्
बृढाभ्याम्
बृढेभ्यः
षष्ठी
बृढस्य
बृढयोः
बृढानाम्
सप्तमी
बृढे
बृढयोः
बृढेषु
 
एक
द्वि
बहु
प्रथमा
बृढः
बृढौ
बृढाः
सम्बोधन
बृढ
बृढौ
बृढाः
द्वितीया
बृढम्
बृढौ
बृढान्
तृतीया
बृढेन
बृढाभ्याम्
बृढैः
चतुर्थी
बृढाय
बृढाभ्याम्
बृढेभ्यः
पञ्चमी
बृढात् / बृढाद्
बृढाभ्याम्
बृढेभ्यः
षष्ठी
बृढस्य
बृढयोः
बृढानाम्
सप्तमी
बृढे
बृढयोः
बृढेषु


अन्याः