बृंहित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बृंहितः
बृंहितौ
बृंहिताः
सम्बोधन
बृंहित
बृंहितौ
बृंहिताः
द्वितीया
बृंहितम्
बृंहितौ
बृंहितान्
तृतीया
बृंहितेन
बृंहिताभ्याम्
बृंहितैः
चतुर्थी
बृंहिताय
बृंहिताभ्याम्
बृंहितेभ्यः
पञ्चमी
बृंहितात् / बृंहिताद्
बृंहिताभ्याम्
बृंहितेभ्यः
षष्ठी
बृंहितस्य
बृंहितयोः
बृंहितानाम्
सप्तमी
बृंहिते
बृंहितयोः
बृंहितेषु
 
एक
द्वि
बहु
प्रथमा
बृंहितः
बृंहितौ
बृंहिताः
सम्बोधन
बृंहित
बृंहितौ
बृंहिताः
द्वितीया
बृंहितम्
बृंहितौ
बृंहितान्
तृतीया
बृंहितेन
बृंहिताभ्याम्
बृंहितैः
चतुर्थी
बृंहिताय
बृंहिताभ्याम्
बृंहितेभ्यः
पञ्चमी
बृंहितात् / बृंहिताद्
बृंहिताभ्याम्
बृंहितेभ्यः
षष्ठी
बृंहितस्य
बृंहितयोः
बृंहितानाम्
सप्तमी
बृंहिते
बृंहितयोः
बृंहितेषु


अन्याः