बृंहयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बृंहयितव्यः
बृंहयितव्यौ
बृंहयितव्याः
सम्बोधन
बृंहयितव्य
बृंहयितव्यौ
बृंहयितव्याः
द्वितीया
बृंहयितव्यम्
बृंहयितव्यौ
बृंहयितव्यान्
तृतीया
बृंहयितव्येन
बृंहयितव्याभ्याम्
बृंहयितव्यैः
चतुर्थी
बृंहयितव्याय
बृंहयितव्याभ्याम्
बृंहयितव्येभ्यः
पञ्चमी
बृंहयितव्यात् / बृंहयितव्याद्
बृंहयितव्याभ्याम्
बृंहयितव्येभ्यः
षष्ठी
बृंहयितव्यस्य
बृंहयितव्ययोः
बृंहयितव्यानाम्
सप्तमी
बृंहयितव्ये
बृंहयितव्ययोः
बृंहयितव्येषु
 
एक
द्वि
बहु
प्रथमा
बृंहयितव्यः
बृंहयितव्यौ
बृंहयितव्याः
सम्बोधन
बृंहयितव्य
बृंहयितव्यौ
बृंहयितव्याः
द्वितीया
बृंहयितव्यम्
बृंहयितव्यौ
बृंहयितव्यान्
तृतीया
बृंहयितव्येन
बृंहयितव्याभ्याम्
बृंहयितव्यैः
चतुर्थी
बृंहयितव्याय
बृंहयितव्याभ्याम्
बृंहयितव्येभ्यः
पञ्चमी
बृंहयितव्यात् / बृंहयितव्याद्
बृंहयितव्याभ्याम्
बृंहयितव्येभ्यः
षष्ठी
बृंहयितव्यस्य
बृंहयितव्ययोः
बृंहयितव्यानाम्
सप्तमी
बृंहयितव्ये
बृंहयितव्ययोः
बृंहयितव्येषु


अन्याः