बृंहणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बृंहणीयः
बृंहणीयौ
बृंहणीयाः
सम्बोधन
बृंहणीय
बृंहणीयौ
बृंहणीयाः
द्वितीया
बृंहणीयम्
बृंहणीयौ
बृंहणीयान्
तृतीया
बृंहणीयेन
बृंहणीयाभ्याम्
बृंहणीयैः
चतुर्थी
बृंहणीयाय
बृंहणीयाभ्याम्
बृंहणीयेभ्यः
पञ्चमी
बृंहणीयात् / बृंहणीयाद्
बृंहणीयाभ्याम्
बृंहणीयेभ्यः
षष्ठी
बृंहणीयस्य
बृंहणीययोः
बृंहणीयानाम्
सप्तमी
बृंहणीये
बृंहणीययोः
बृंहणीयेषु
 
एक
द्वि
बहु
प्रथमा
बृंहणीयः
बृंहणीयौ
बृंहणीयाः
सम्बोधन
बृंहणीय
बृंहणीयौ
बृंहणीयाः
द्वितीया
बृंहणीयम्
बृंहणीयौ
बृंहणीयान्
तृतीया
बृंहणीयेन
बृंहणीयाभ्याम्
बृंहणीयैः
चतुर्थी
बृंहणीयाय
बृंहणीयाभ्याम्
बृंहणीयेभ्यः
पञ्चमी
बृंहणीयात् / बृंहणीयाद्
बृंहणीयाभ्याम्
बृंहणीयेभ्यः
षष्ठी
बृंहणीयस्य
बृंहणीययोः
बृंहणीयानाम्
सप्तमी
बृंहणीये
बृंहणीययोः
बृंहणीयेषु


अन्याः