बृंहक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बृंहकः
बृंहकौ
बृंहकाः
सम्बोधन
बृंहक
बृंहकौ
बृंहकाः
द्वितीया
बृंहकम्
बृंहकौ
बृंहकान्
तृतीया
बृंहकेण
बृंहकाभ्याम्
बृंहकैः
चतुर्थी
बृंहकाय
बृंहकाभ्याम्
बृंहकेभ्यः
पञ्चमी
बृंहकात् / बृंहकाद्
बृंहकाभ्याम्
बृंहकेभ्यः
षष्ठी
बृंहकस्य
बृंहकयोः
बृंहकाणाम्
सप्तमी
बृंहके
बृंहकयोः
बृंहकेषु
 
एक
द्वि
बहु
प्रथमा
बृंहकः
बृंहकौ
बृंहकाः
सम्बोधन
बृंहक
बृंहकौ
बृंहकाः
द्वितीया
बृंहकम्
बृंहकौ
बृंहकान्
तृतीया
बृंहकेण
बृंहकाभ्याम्
बृंहकैः
चतुर्थी
बृंहकाय
बृंहकाभ्याम्
बृंहकेभ्यः
पञ्चमी
बृंहकात् / बृंहकाद्
बृंहकाभ्याम्
बृंहकेभ्यः
षष्ठी
बृंहकस्य
बृंहकयोः
बृंहकाणाम्
सप्तमी
बृंहके
बृंहकयोः
बृंहकेषु


अन्याः