बुस्तयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बुस्तयितव्यः
बुस्तयितव्यौ
बुस्तयितव्याः
सम्बोधन
बुस्तयितव्य
बुस्तयितव्यौ
बुस्तयितव्याः
द्वितीया
बुस्तयितव्यम्
बुस्तयितव्यौ
बुस्तयितव्यान्
तृतीया
बुस्तयितव्येन
बुस्तयितव्याभ्याम्
बुस्तयितव्यैः
चतुर्थी
बुस्तयितव्याय
बुस्तयितव्याभ्याम्
बुस्तयितव्येभ्यः
पञ्चमी
बुस्तयितव्यात् / बुस्तयितव्याद्
बुस्तयितव्याभ्याम्
बुस्तयितव्येभ्यः
षष्ठी
बुस्तयितव्यस्य
बुस्तयितव्ययोः
बुस्तयितव्यानाम्
सप्तमी
बुस्तयितव्ये
बुस्तयितव्ययोः
बुस्तयितव्येषु
 
एक
द्वि
बहु
प्रथमा
बुस्तयितव्यः
बुस्तयितव्यौ
बुस्तयितव्याः
सम्बोधन
बुस्तयितव्य
बुस्तयितव्यौ
बुस्तयितव्याः
द्वितीया
बुस्तयितव्यम्
बुस्तयितव्यौ
बुस्तयितव्यान्
तृतीया
बुस्तयितव्येन
बुस्तयितव्याभ्याम्
बुस्तयितव्यैः
चतुर्थी
बुस्तयितव्याय
बुस्तयितव्याभ्याम्
बुस्तयितव्येभ्यः
पञ्चमी
बुस्तयितव्यात् / बुस्तयितव्याद्
बुस्तयितव्याभ्याम्
बुस्तयितव्येभ्यः
षष्ठी
बुस्तयितव्यस्य
बुस्तयितव्ययोः
बुस्तयितव्यानाम्
सप्तमी
बुस्तयितव्ये
बुस्तयितव्ययोः
बुस्तयितव्येषु


अन्याः