बुस्तक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बुस्तकः
बुस्तकौ
बुस्तकाः
सम्बोधन
बुस्तक
बुस्तकौ
बुस्तकाः
द्वितीया
बुस्तकम्
बुस्तकौ
बुस्तकान्
तृतीया
बुस्तकेन
बुस्तकाभ्याम्
बुस्तकैः
चतुर्थी
बुस्तकाय
बुस्तकाभ्याम्
बुस्तकेभ्यः
पञ्चमी
बुस्तकात् / बुस्तकाद्
बुस्तकाभ्याम्
बुस्तकेभ्यः
षष्ठी
बुस्तकस्य
बुस्तकयोः
बुस्तकानाम्
सप्तमी
बुस्तके
बुस्तकयोः
बुस्तकेषु
 
एक
द्वि
बहु
प्रथमा
बुस्तकः
बुस्तकौ
बुस्तकाः
सम्बोधन
बुस्तक
बुस्तकौ
बुस्तकाः
द्वितीया
बुस्तकम्
बुस्तकौ
बुस्तकान्
तृतीया
बुस्तकेन
बुस्तकाभ्याम्
बुस्तकैः
चतुर्थी
बुस्तकाय
बुस्तकाभ्याम्
बुस्तकेभ्यः
पञ्चमी
बुस्तकात् / बुस्तकाद्
बुस्तकाभ्याम्
बुस्तकेभ्यः
षष्ठी
बुस्तकस्य
बुस्तकयोः
बुस्तकानाम्
सप्तमी
बुस्तके
बुस्तकयोः
बुस्तकेषु


अन्याः