बुसित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बुसितः
बुसितौ
बुसिताः
सम्बोधन
बुसित
बुसितौ
बुसिताः
द्वितीया
बुसितम्
बुसितौ
बुसितान्
तृतीया
बुसितेन
बुसिताभ्याम्
बुसितैः
चतुर्थी
बुसिताय
बुसिताभ्याम्
बुसितेभ्यः
पञ्चमी
बुसितात् / बुसिताद्
बुसिताभ्याम्
बुसितेभ्यः
षष्ठी
बुसितस्य
बुसितयोः
बुसितानाम्
सप्तमी
बुसिते
बुसितयोः
बुसितेषु
 
एक
द्वि
बहु
प्रथमा
बुसितः
बुसितौ
बुसिताः
सम्बोधन
बुसित
बुसितौ
बुसिताः
द्वितीया
बुसितम्
बुसितौ
बुसितान्
तृतीया
बुसितेन
बुसिताभ्याम्
बुसितैः
चतुर्थी
बुसिताय
बुसिताभ्याम्
बुसितेभ्यः
पञ्चमी
बुसितात् / बुसिताद्
बुसिताभ्याम्
बुसितेभ्यः
षष्ठी
बुसितस्य
बुसितयोः
बुसितानाम्
सप्तमी
बुसिते
बुसितयोः
बुसितेषु


अन्याः