बुन्दितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बुन्दितव्यः
बुन्दितव्यौ
बुन्दितव्याः
सम्बोधन
बुन्दितव्य
बुन्दितव्यौ
बुन्दितव्याः
द्वितीया
बुन्दितव्यम्
बुन्दितव्यौ
बुन्दितव्यान्
तृतीया
बुन्दितव्येन
बुन्दितव्याभ्याम्
बुन्दितव्यैः
चतुर्थी
बुन्दितव्याय
बुन्दितव्याभ्याम्
बुन्दितव्येभ्यः
पञ्चमी
बुन्दितव्यात् / बुन्दितव्याद्
बुन्दितव्याभ्याम्
बुन्दितव्येभ्यः
षष्ठी
बुन्दितव्यस्य
बुन्दितव्ययोः
बुन्दितव्यानाम्
सप्तमी
बुन्दितव्ये
बुन्दितव्ययोः
बुन्दितव्येषु
 
एक
द्वि
बहु
प्रथमा
बुन्दितव्यः
बुन्दितव्यौ
बुन्दितव्याः
सम्बोधन
बुन्दितव्य
बुन्दितव्यौ
बुन्दितव्याः
द्वितीया
बुन्दितव्यम्
बुन्दितव्यौ
बुन्दितव्यान्
तृतीया
बुन्दितव्येन
बुन्दितव्याभ्याम्
बुन्दितव्यैः
चतुर्थी
बुन्दितव्याय
बुन्दितव्याभ्याम्
बुन्दितव्येभ्यः
पञ्चमी
बुन्दितव्यात् / बुन्दितव्याद्
बुन्दितव्याभ्याम्
बुन्दितव्येभ्यः
षष्ठी
बुन्दितव्यस्य
बुन्दितव्ययोः
बुन्दितव्यानाम्
सप्तमी
बुन्दितव्ये
बुन्दितव्ययोः
बुन्दितव्येषु


अन्याः