बुन्दमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बुन्दमानः
बुन्दमानौ
बुन्दमानाः
सम्बोधन
बुन्दमान
बुन्दमानौ
बुन्दमानाः
द्वितीया
बुन्दमानम्
बुन्दमानौ
बुन्दमानान्
तृतीया
बुन्दमानेन
बुन्दमानाभ्याम्
बुन्दमानैः
चतुर्थी
बुन्दमानाय
बुन्दमानाभ्याम्
बुन्दमानेभ्यः
पञ्चमी
बुन्दमानात् / बुन्दमानाद्
बुन्दमानाभ्याम्
बुन्दमानेभ्यः
षष्ठी
बुन्दमानस्य
बुन्दमानयोः
बुन्दमानानाम्
सप्तमी
बुन्दमाने
बुन्दमानयोः
बुन्दमानेषु
 
एक
द्वि
बहु
प्रथमा
बुन्दमानः
बुन्दमानौ
बुन्दमानाः
सम्बोधन
बुन्दमान
बुन्दमानौ
बुन्दमानाः
द्वितीया
बुन्दमानम्
बुन्दमानौ
बुन्दमानान्
तृतीया
बुन्दमानेन
बुन्दमानाभ्याम्
बुन्दमानैः
चतुर्थी
बुन्दमानाय
बुन्दमानाभ्याम्
बुन्दमानेभ्यः
पञ्चमी
बुन्दमानात् / बुन्दमानाद्
बुन्दमानाभ्याम्
बुन्दमानेभ्यः
षष्ठी
बुन्दमानस्य
बुन्दमानयोः
बुन्दमानानाम्
सप्तमी
बुन्दमाने
बुन्दमानयोः
बुन्दमानेषु


अन्याः