बुन्दनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बुन्दनीयः
बुन्दनीयौ
बुन्दनीयाः
सम्बोधन
बुन्दनीय
बुन्दनीयौ
बुन्दनीयाः
द्वितीया
बुन्दनीयम्
बुन्दनीयौ
बुन्दनीयान्
तृतीया
बुन्दनीयेन
बुन्दनीयाभ्याम्
बुन्दनीयैः
चतुर्थी
बुन्दनीयाय
बुन्दनीयाभ्याम्
बुन्दनीयेभ्यः
पञ्चमी
बुन्दनीयात् / बुन्दनीयाद्
बुन्दनीयाभ्याम्
बुन्दनीयेभ्यः
षष्ठी
बुन्दनीयस्य
बुन्दनीययोः
बुन्दनीयानाम्
सप्तमी
बुन्दनीये
बुन्दनीययोः
बुन्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
बुन्दनीयः
बुन्दनीयौ
बुन्दनीयाः
सम्बोधन
बुन्दनीय
बुन्दनीयौ
बुन्दनीयाः
द्वितीया
बुन्दनीयम्
बुन्दनीयौ
बुन्दनीयान्
तृतीया
बुन्दनीयेन
बुन्दनीयाभ्याम्
बुन्दनीयैः
चतुर्थी
बुन्दनीयाय
बुन्दनीयाभ्याम्
बुन्दनीयेभ्यः
पञ्चमी
बुन्दनीयात् / बुन्दनीयाद्
बुन्दनीयाभ्याम्
बुन्दनीयेभ्यः
षष्ठी
बुन्दनीयस्य
बुन्दनीययोः
बुन्दनीयानाम्
सप्तमी
बुन्दनीये
बुन्दनीययोः
बुन्दनीयेषु


अन्याः