बुन्दक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बुन्दकः
बुन्दकौ
बुन्दकाः
सम्बोधन
बुन्दक
बुन्दकौ
बुन्दकाः
द्वितीया
बुन्दकम्
बुन्दकौ
बुन्दकान्
तृतीया
बुन्दकेन
बुन्दकाभ्याम्
बुन्दकैः
चतुर्थी
बुन्दकाय
बुन्दकाभ्याम्
बुन्दकेभ्यः
पञ्चमी
बुन्दकात् / बुन्दकाद्
बुन्दकाभ्याम्
बुन्दकेभ्यः
षष्ठी
बुन्दकस्य
बुन्दकयोः
बुन्दकानाम्
सप्तमी
बुन्दके
बुन्दकयोः
बुन्दकेषु
 
एक
द्वि
बहु
प्रथमा
बुन्दकः
बुन्दकौ
बुन्दकाः
सम्बोधन
बुन्दक
बुन्दकौ
बुन्दकाः
द्वितीया
बुन्दकम्
बुन्दकौ
बुन्दकान्
तृतीया
बुन्दकेन
बुन्दकाभ्याम्
बुन्दकैः
चतुर्थी
बुन्दकाय
बुन्दकाभ्याम्
बुन्दकेभ्यः
पञ्चमी
बुन्दकात् / बुन्दकाद्
बुन्दकाभ्याम्
बुन्दकेभ्यः
षष्ठी
बुन्दकस्य
बुन्दकयोः
बुन्दकानाम्
सप्तमी
बुन्दके
बुन्दकयोः
बुन्दकेषु


अन्याः