बुध्यमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बुध्यमानः
बुध्यमानौ
बुध्यमानाः
सम्बोधन
बुध्यमान
बुध्यमानौ
बुध्यमानाः
द्वितीया
बुध्यमानम्
बुध्यमानौ
बुध्यमानान्
तृतीया
बुध्यमानेन
बुध्यमानाभ्याम्
बुध्यमानैः
चतुर्थी
बुध्यमानाय
बुध्यमानाभ्याम्
बुध्यमानेभ्यः
पञ्चमी
बुध्यमानात् / बुध्यमानाद्
बुध्यमानाभ्याम्
बुध्यमानेभ्यः
षष्ठी
बुध्यमानस्य
बुध्यमानयोः
बुध्यमानानाम्
सप्तमी
बुध्यमाने
बुध्यमानयोः
बुध्यमानेषु
 
एक
द्वि
बहु
प्रथमा
बुध्यमानः
बुध्यमानौ
बुध्यमानाः
सम्बोधन
बुध्यमान
बुध्यमानौ
बुध्यमानाः
द्वितीया
बुध्यमानम्
बुध्यमानौ
बुध्यमानान्
तृतीया
बुध्यमानेन
बुध्यमानाभ्याम्
बुध्यमानैः
चतुर्थी
बुध्यमानाय
बुध्यमानाभ्याम्
बुध्यमानेभ्यः
पञ्चमी
बुध्यमानात् / बुध्यमानाद्
बुध्यमानाभ्याम्
बुध्यमानेभ्यः
षष्ठी
बुध्यमानस्य
बुध्यमानयोः
बुध्यमानानाम्
सप्तमी
बुध्यमाने
बुध्यमानयोः
बुध्यमानेषु


अन्याः