बुध्न शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बुध्नः
बुध्नौ
बुध्नाः
सम्बोधन
बुध्न
बुध्नौ
बुध्नाः
द्वितीया
बुध्नम्
बुध्नौ
बुध्नान्
तृतीया
बुध्नेन
बुध्नाभ्याम्
बुध्नैः
चतुर्थी
बुध्नाय
बुध्नाभ्याम्
बुध्नेभ्यः
पञ्चमी
बुध्नात् / बुध्नाद्
बुध्नाभ्याम्
बुध्नेभ्यः
षष्ठी
बुध्नस्य
बुध्नयोः
बुध्नानाम्
सप्तमी
बुध्ने
बुध्नयोः
बुध्नेषु
 
एक
द्वि
बहु
प्रथमा
बुध्नः
बुध्नौ
बुध्नाः
सम्बोधन
बुध्न
बुध्नौ
बुध्नाः
द्वितीया
बुध्नम्
बुध्नौ
बुध्नान्
तृतीया
बुध्नेन
बुध्नाभ्याम्
बुध्नैः
चतुर्थी
बुध्नाय
बुध्नाभ्याम्
बुध्नेभ्यः
पञ्चमी
बुध्नात् / बुध्नाद्
बुध्नाभ्याम्
बुध्नेभ्यः
षष्ठी
बुध्नस्य
बुध्नयोः
बुध्नानाम्
सप्तमी
बुध्ने
बुध्नयोः
बुध्नेषु


अन्याः