बुध् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भुत् / भुद्
बुधौ
बुधः
सम्बोधन
भुत् / भुद्
बुधौ
बुधः
द्वितीया
बुधम्
बुधौ
बुधः
तृतीया
बुधा
भुद्भ्याम्
भुद्भिः
चतुर्थी
बुधे
भुद्भ्याम्
भुद्भ्यः
पञ्चमी
बुधः
भुद्भ्याम्
भुद्भ्यः
षष्ठी
बुधः
बुधोः
बुधाम्
सप्तमी
बुधि
बुधोः
भुत्सु
 
एक
द्वि
बहु
प्रथमा
भुत् / भुद्
बुधौ
बुधः
सम्बोधन
भुत् / भुद्
बुधौ
बुधः
द्वितीया
बुधम्
बुधौ
बुधः
तृतीया
बुधा
भुद्भ्याम्
भुद्भिः
चतुर्थी
बुधे
भुद्भ्याम्
भुद्भ्यः
पञ्चमी
बुधः
भुद्भ्याम्
भुद्भ्यः
षष्ठी
बुधः
बुधोः
बुधाम्
सप्तमी
बुधि
बुधोः
भुत्सु